Original

तरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन् ।स जगामाशु तेजस्वी वातरंहा वृकोदरः ॥ १९ ॥

Segmented

तरसा पादपान् भञ्जन् महीम् पद्भ्याम् विदारयन् स जगाम आशु तेजस्वी वात-रंहाः वृकोदरः

Analysis

Word Lemma Parse
तरसा तरस् pos=n,g=n,c=3,n=s
पादपान् पादप pos=n,g=m,c=2,n=p
भञ्जन् भञ्ज् pos=va,g=m,c=1,n=s,f=part
महीम् मही pos=n,g=f,c=2,n=s
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
विदारयन् विदारय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
आशु आशु pos=a,g=n,c=2,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
वात वात pos=n,comp=y
रंहाः रंहस् pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s