Original

स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान् ।पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलौ ॥ १८ ॥

Segmented

स्कन्धम् आरोप्य जननीम् यमौ अङ्केन वीर्यवान् पार्थौ गृहीत्वा पाणिभ्याम् भ्रातरौ सु महा-बलौ

Analysis

Word Lemma Parse
स्कन्धम् स्कन्ध pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
जननीम् जननी pos=n,g=f,c=2,n=s
यमौ यम pos=n,g=m,c=2,n=d
अङ्केन अङ्क pos=n,g=m,c=3,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
पार्थौ पार्थ pos=n,g=m,c=2,n=d
गृहीत्वा ग्रह् pos=vi
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
सु सु pos=i
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=2,n=d