Original

भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः ।जगाम भ्रातॄनादाय सर्वान्मातरमेव च ॥ १७ ॥

Segmented

भीमसेनः तु राज-इन्द्र भीम-वेग-पराक्रमः जगाम भ्रातॄन् आदाय सर्वान् मातरम् एव च

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
भीम भीम pos=a,comp=y
वेग वेग pos=n,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
आदाय आदा pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
मातरम् मातृ pos=n,g=f,c=2,n=s
एव एव pos=i
pos=i