Original

तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः ।न शेकुः सहसा गन्तुं सह मात्रा परंतपाः ॥ १६ ॥

Segmented

तेन निद्रा-उपरोधेन साध्वसेन च पाण्डवाः न शेकुः सहसा गन्तुम् सह मात्रा परंतपाः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
निद्रा निद्रा pos=n,comp=y
उपरोधेन उपरोध pos=n,g=m,c=3,n=s
साध्वसेन साध्वस pos=n,g=n,c=3,n=s
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
गन्तुम् गम् pos=vi
सह सह pos=i
मात्रा मातृ pos=n,g=f,c=3,n=s
परंतपाः परंतप pos=a,g=m,c=1,n=p