Original

पाण्डवाश्चापि ते राजन्मात्रा सह सुदुःखिताः ।बिलेन तेन निर्गत्य जग्मुर्गूढमलक्षिताः ॥ १५ ॥

Segmented

पाण्डवाः च अपि ते राजन् मात्रा सह सु दुःखिताः बिलेन तेन निर्गत्य जग्मुः गूढम् अलक्षिताः

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
ते तद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
मात्रा मातृ pos=n,g=f,c=3,n=s
सह सह pos=i
सु सु pos=i
दुःखिताः दुःखित pos=a,g=m,c=1,n=p
बिलेन बिल pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
निर्गत्य निर्गम् pos=vi
जग्मुः गम् pos=v,p=3,n=p,l=lit
गूढम् गुह् pos=va,g=n,c=2,n=s,f=part
अलक्षिताः अलक्षित pos=a,g=m,c=1,n=p