Original

वैशंपायन उवाच ।एवं ते विलपन्ति स्म वारणावतका जनाः ।परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः ॥ १४ ॥

Segmented

वैशंपायन उवाच एवम् ते विलपन्ति स्म वारणावतका जनाः परिवार्य गृहम् तत् च तस्थू रात्रौ समन्ततः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
विलपन्ति विलप् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
वारणावतका वारणावतक pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
परिवार्य परिवारय् pos=vi
गृहम् गृह pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
तस्थू स्था pos=v,p=3,n=p,l=lit
रात्रौ रात्रि pos=n,g=f,c=7,n=s
समन्ततः समन्ततः pos=i