Original

दिष्ट्या त्विदानीं पापात्मा दग्धोऽयमतिदुर्मतिः ।अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान् ॥ १३ ॥

Segmented

दिष्ट्या तु इदानीम् पाप-आत्मा दग्धो ऽयम् अतिदुर्मतिः अनागसः सु विश्वस्तान् यो ददाह नर-उत्तमान्

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
तु तु pos=i
इदानीम् इदानीम् pos=i
पाप पाप pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दग्धो दह् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
अतिदुर्मतिः अतिदुर्मति pos=a,g=m,c=1,n=s
अनागसः अनागस् pos=a,g=m,c=2,n=p
सु सु pos=i
विश्वस्तान् विश्वस् pos=va,g=m,c=2,n=p,f=part
यो यद् pos=n,g=m,c=1,n=s
ददाह दह् pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p