Original

अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसी ।यः शुचीन्पाण्डवान्बालान्दाहयामास मन्त्रिणा ॥ १२ ॥

Segmented

अहो धिग् धृतराष्ट्रस्य न अतिसमञ्जसा यः शुचीन् पाण्डवान् बालान् दाहयामास मन्त्रिणा

Analysis

Word Lemma Parse
अहो अहो pos=i
धिग् धृतराष्ट्र pos=n,g=m,c=6,n=s
धृतराष्ट्रस्य बुद्धि pos=n,g=f,c=1,n=s
pos=i
अतिसमञ्जसा अतिसमञ्जस pos=a,g=f,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
शुचीन् शुचि pos=a,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
बालान् बाल pos=a,g=m,c=2,n=p
दाहयामास दाहय् pos=v,p=3,n=s,l=lit
मन्त्रिणा मन्त्रिन् pos=n,g=m,c=3,n=s