Original

पौरा ऊचुः ।दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना ।गृहमात्मविनाशाय कारितं दाहितं च यत् ॥ ११ ॥

Segmented

पौरा ऊचुः दुर्योधन-प्रयुक्तेन पापेन अकृतबुद्धि गृहम् आत्म-विनाशाय कारितम् दाहितम् च यत्

Analysis

Word Lemma Parse
पौरा पौर pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
दुर्योधन दुर्योधन pos=n,comp=y
प्रयुक्तेन प्रयुज् pos=va,g=m,c=3,n=s,f=part
पापेन पाप pos=a,g=m,c=3,n=s
अकृतबुद्धि अकृतबुद्धि pos=a,g=m,c=3,n=s
गृहम् गृह pos=n,g=n,c=1,n=s
आत्म आत्मन् pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
कारितम् कारय् pos=va,g=n,c=1,n=s,f=part
दाहितम् दाहय् pos=va,g=n,c=1,n=s,f=part
pos=i
यत् यद् pos=n,g=n,c=1,n=s