Original

ततः प्रतापः सुमहाञ्शब्दश्चैव विभावसोः ।प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः ॥ १० ॥

Segmented

ततः प्रतापः सु महान् शब्दः च एव विभावसोः प्रादुरासीत् तदा तेन बुबुधे स जन-व्रजः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रतापः प्रताप pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विभावसोः विभावसु pos=n,g=m,c=6,n=s
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
तेन तद् pos=n,g=m,c=3,n=s
बुबुधे बुध् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
जन जन pos=n,comp=y
व्रजः व्रज pos=n,g=m,c=1,n=s