Original

वैशंपायन उवाच ।तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् ।विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः ॥ १ ॥

Segmented

वैशंपायन उवाच तान् तु दृष्ट्वा सुमनसः परिसंवत्सर-उषितान् विश्वस्तान् इव संलक्ष्य हर्षम् चक्रे पुरोचनः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
दृष्ट्वा दृश् pos=vi
सुमनसः सुमनस् pos=a,g=m,c=2,n=p
परिसंवत्सर परिसंवत्सर pos=n,comp=y
उषितान् वस् pos=va,g=m,c=2,n=p,f=part
विश्वस्तान् विश्वस् pos=va,g=m,c=2,n=p,f=part
इव इव pos=i
संलक्ष्य संलक्षय् pos=vi
हर्षम् हर्ष pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
पुरोचनः पुरोचन pos=n,g=m,c=1,n=s