Original

यथा नः स तथा नस्त्वं निर्विशेषा वयं त्वयि ।भवतः स्म यथा तस्य पालयास्मान्यथा कविः ॥ ९ ॥

Segmented

यथा नः स तथा नः त्वम् निर्विशेषा वयम् त्वयि भवतः स्म यथा तस्य पालय अस्मान् यथा कविः

Analysis

Word Lemma Parse
यथा यथा pos=i
नः मद् pos=n,g=,c=6,n=p
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
नः मद् pos=n,g=,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
निर्विशेषा निर्विशेष pos=a,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
त्वयि त्वद् pos=n,g=,c=7,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
स्म स्म pos=i
यथा यथा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
पालय पालय् pos=v,p=2,n=s,l=lot
अस्मान् मद् pos=n,g=m,c=2,n=p
यथा यथा pos=i
कविः कवि pos=n,g=m,c=1,n=s