Original

उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः ।अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै ॥ ७ ॥

Segmented

उवाच तम् सत्य-धृतिः कुन्ती-पुत्रः युधिष्ठिरः अभिजानामि सौम्य त्वाम् सुहृदम् विदुरस्य वै

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
सत्य सत्य pos=n,comp=y
धृतिः धृति pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
सौम्य सौम्य pos=a,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
सुहृदम् सुहृद् pos=n,g=m,c=2,n=s
विदुरस्य विदुर pos=n,g=m,c=6,n=s
वै वै pos=i