Original

किंचिच्च विदुरेणोक्तो म्लेच्छवाचासि पाण्डव ।त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम् ॥ ६ ॥

Segmented

किंचिच् च विदुरेण उक्तवान् म्लेच्छ-वाचा असि पाण्डव त्वया च तत् तथा इति उक्तम् एतद् विश्वास-कारणम्

Analysis

Word Lemma Parse
किंचिच् कश्चित् pos=n,g=n,c=2,n=s
pos=i
विदुरेण विदुर pos=n,g=m,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
म्लेच्छ म्लेच्छ pos=n,comp=y
वाचा वाच् pos=n,g=f,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
इति इति pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=1,n=s
विश्वास विश्वास pos=n,comp=y
कारणम् कारण pos=n,g=n,c=1,n=s