Original

मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः ।इति व्यवसितं पार्थ धार्तराष्ट्रस्य मे श्रुतम् ॥ ५ ॥

Segmented

मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुष-ऋषभाः इति व्यवसितम् पार्थ धार्तराष्ट्रस्य मे श्रुतम्

Analysis

Word Lemma Parse
मात्रा मातृ pos=n,g=f,c=3,n=s
सह सह pos=i
प्रदग्धव्याः प्रदह् pos=va,g=m,c=1,n=p,f=krtya
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
इति इति pos=i
व्यवसितम् व्यवसा pos=va,g=n,c=1,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part