Original

कृष्णपक्षे चतुर्दश्यां रात्रावस्य पुरोचनः ।भवनस्य तव द्वारि प्रदास्यति हुताशनम् ॥ ४ ॥

Segmented

कृष्ण-पक्षे चतुर्दश्याम् रात्रौ अस्य पुरोचनः भवनस्य तव द्वारि प्रदास्यति हुताशनम्

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=n,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
चतुर्दश्याम् चतुर्दशी pos=n,g=f,c=7,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
पुरोचनः पुरोचन pos=n,g=m,c=1,n=s
भवनस्य भवन pos=n,g=n,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
द्वारि द्वार् pos=n,g=f,c=7,n=s
प्रदास्यति प्रदा pos=v,p=3,n=s,l=lrt
हुताशनम् हुताशन pos=n,g=m,c=2,n=s