Original

प्रच्छन्नं विदुरेणोक्तः श्रेयस्त्वमिह पाण्डवान् ।प्रतिपादय विश्वासादिति किं करवाणि वः ॥ ३ ॥

Segmented

प्रच्छन्नम् विदुरेण उक्तवान् श्रेयस्त्वम् इह पाण्डवान् प्रतिपादय विश्वासाद् इति किम् करवाणि वः

Analysis

Word Lemma Parse
प्रच्छन्नम् प्रच्छद् pos=va,g=n,c=2,n=s,f=part
विदुरेण विदुर pos=n,g=m,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
श्रेयस्त्वम् श्रेयस्त्व pos=n,g=n,c=2,n=s
इह इह pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रतिपादय प्रतिपादय् pos=v,p=2,n=s,l=lot
विश्वासाद् विश्वास pos=n,g=m,c=5,n=s
इति इति pos=i
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
वः त्वद् pos=n,g=,c=4,n=p