Original

प्रहितो विदुरेणास्मि खनकः कुशलो भृशम् ।पाण्डवानां प्रियं कार्यमिति किं करवाणि वः ॥ २ ॥

Segmented

प्रहितो विदुरेण अस्मि खनकः कुशलो भृशम् पाण्डवानाम् प्रियम् कार्यम् इति किम् करवाणि वः

Analysis

Word Lemma Parse
प्रहितो प्रहि pos=va,g=m,c=1,n=s,f=part
विदुरेण विदुर pos=n,g=m,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
खनकः खनक pos=n,g=m,c=1,n=s
कुशलो कुशल pos=a,g=m,c=1,n=s
भृशम् भृशम् pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
प्रियम् प्रिय pos=a,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
वः त्वद् pos=n,g=,c=4,n=p