Original

तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप ।दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम् ॥ १९ ॥

Segmented

तत्र ते स आयुधाः सर्वे वसन्ति स्म क्षपाम् नृप दिवा चरन्ति मृगयाम् पाण्डवेया वनाद् वनम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
आयुधाः आयुध pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वसन्ति वस् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
क्षपाम् क्षपा pos=n,g=f,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
दिवा दिवा pos=i
चरन्ति चर् pos=v,p=3,n=p,l=lat
मृगयाम् मृगया pos=n,g=f,c=2,n=s
पाण्डवेया पाण्डवेय pos=n,g=m,c=1,n=p
वनाद् वन pos=n,g=n,c=5,n=s
वनम् वन pos=n,g=n,c=2,n=s