Original

पुरोचनभयाच्चैव व्यदधात्संवृतं मुखम् ।स तत्र च गृहद्वारि वसत्यशुभधीः सदा ॥ १८ ॥

Segmented

पुरोचन-भयात् च एव व्यदधात् संवृतम् मुखम् स तत्र च गृह-द्वारि वसति अशुभ-धीः सदा

Analysis

Word Lemma Parse
पुरोचन पुरोचन pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
व्यदधात् विधा pos=v,p=3,n=s,l=lan
संवृतम् संवृ pos=va,g=n,c=2,n=s,f=part
मुखम् मुख pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
pos=i
गृह गृह pos=n,comp=y
द्वारि द्वार् pos=n,g=f,c=7,n=s
वसति वस् pos=v,p=3,n=s,l=lat
अशुभ अशुभ pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s
सदा सदा pos=i