Original

चक्रे च वेश्मनस्तस्य मध्ये नातिमहन्मुखम् ।कपाटयुक्तमज्ञातं समं भूम्या च भारत ॥ १७ ॥

Segmented

चक्रे च वेश्मनः तस्य मध्ये न अतिमहत् मुखम् कपाट-युक्तम् अज्ञातम् समम् भूम्या च भारत

Analysis

Word Lemma Parse
चक्रे कृ pos=v,p=3,n=s,l=lit
pos=i
वेश्मनः वेश्मन् pos=n,g=n,c=6,n=s
तस्य तद् pos=n,g=n,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
pos=i
अतिमहत् अतिमहत् pos=a,g=n,c=2,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
कपाट कपाट pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
अज्ञातम् अज्ञात pos=a,g=n,c=2,n=s
समम् सम pos=n,g=n,c=2,n=s
भूम्या भूमि pos=n,g=f,c=3,n=s
pos=i
भारत भारत pos=a,g=m,c=8,n=s