Original

सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा ।पुरोचनस्याविदितानस्मांस्त्वं विप्रमोचय ॥ १५ ॥

Segmented

सा इयम् आपद् अनुप्राप्ता क्षत्ता याम् दृष्टवान् पुरा पुरोचनस्य अविदितान् अस्मान् त्वम् विप्रमोचय

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
आपद् आपद् pos=n,g=f,c=1,n=s
अनुप्राप्ता अनुप्राप् pos=va,g=f,c=1,n=s,f=part
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
याम् यद् pos=n,g=f,c=2,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
पुरोचनस्य पुरोचन pos=n,g=m,c=6,n=s
अविदितान् अविदित pos=a,g=m,c=2,n=p
अस्मान् मद् pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
विप्रमोचय विप्रमोचय् pos=v,p=2,n=s,l=lot