Original

इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम् ।प्रागेव विदुरो वेद तेनास्मानन्वबोधयत् ॥ १४ ॥

Segmented

इदम् तद् अशुभम् नूनम् तस्य कर्म चिकीर्षितम् प्राग् एव विदुरो वेद तेन अस्मान् अन्वबोधयत्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अशुभम् अशुभ pos=a,g=n,c=1,n=s
नूनम् नूनम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
चिकीर्षितम् चिकीर्ष् pos=va,g=n,c=1,n=s,f=part
प्राग् प्राञ्च् pos=a,g=n,c=2,n=s
एव एव pos=i
विदुरो विदुर pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
तेन तद् pos=n,g=n,c=3,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
अन्वबोधयत् अनुबोधय् pos=v,p=3,n=s,l=lan