Original

स भवान्मोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात् ।अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः ॥ १२ ॥

Segmented

स भवान् मोक्षयतु अस्मान् यत्नेन अस्मात् हुताशनात् अस्मासु इह हि दग्धेषु स कामः स्यात् सुयोधनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
मोक्षयतु मोक्षय् pos=v,p=3,n=s,l=lot
अस्मान् मद् pos=n,g=m,c=2,n=p
यत्नेन यत्न pos=n,g=m,c=3,n=s
अस्मात् इदम् pos=n,g=m,c=5,n=s
हुताशनात् हुताशन pos=n,g=m,c=5,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
इह इह pos=i
हि हि pos=i
दग्धेषु दह् pos=va,g=m,c=7,n=p,f=part
pos=i
कामः काम pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s