Original

स पापः कोशवांश्चैव ससहायश्च दुर्मतिः ।अस्मानपि च दुष्टात्मा नित्यकालं प्रबाधते ॥ ११ ॥

Segmented

स पापः कोशवत् च एव स सहायः च दुर्मतिः अस्मान् अपि च दुष्ट-आत्मा नित्यकालम् प्रबाधते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पापः पाप pos=a,g=m,c=1,n=s
कोशवत् कोशवत् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
pos=i
सहायः सहाय pos=n,g=m,c=1,n=s
pos=i
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
अपि अपि pos=i
pos=i
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नित्यकालम् नित्यकालम् pos=i
प्रबाधते प्रबाध् pos=v,p=3,n=s,l=lat