Original

इदं शरणमाग्नेयं मदर्थमिति मे मतिः ।पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात् ॥ १० ॥

Segmented

इदम् शरणम् आग्नेयम् मद्-अर्थम् इति मे मतिः पुरोचनेन विहितम् धार्तराष्ट्रस्य शासनात्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
शरणम् शरण pos=n,g=n,c=1,n=s
आग्नेयम् आग्नेय pos=a,g=n,c=1,n=s
मद् मद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=n,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
पुरोचनेन पुरोचन pos=n,g=m,c=3,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s