Original

वैशंपायन उवाच ।विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित् ।विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत् ॥ १ ॥

Segmented

वैशंपायन उवाच विदुरस्य सुहृत् कश्चित् खनकः कुशलः क्वचित् विविक्ते पाण्डवान् राजन्न् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विदुरस्य विदुर pos=n,g=m,c=6,n=s
सुहृत् सुहृद् pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
खनकः खनक pos=n,g=m,c=1,n=s
कुशलः कुशल pos=a,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i
विविक्ते विविक्त pos=n,g=n,c=7,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan