Original

तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च ।आसनानि च मुख्यानि प्रददौ स पुरोचनः ॥ ९ ॥

Segmented

तेभ्यो भक्ष्य-अन्न-पानानि शयनानि शुभानि च आसनानि च मुख्यानि प्रददौ स पुरोचनः

Analysis

Word Lemma Parse
तेभ्यो तद् pos=n,g=m,c=4,n=p
भक्ष्य भक्ष्य pos=n,comp=y
अन्न अन्न pos=n,comp=y
पानानि पान pos=n,g=n,c=2,n=p
शयनानि शयन pos=n,g=n,c=2,n=p
शुभानि शुभ pos=a,g=n,c=2,n=p
pos=i
आसनानि आसन pos=n,g=n,c=2,n=p
pos=i
मुख्यानि मुख्य pos=a,g=n,c=2,n=p
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
पुरोचनः पुरोचन pos=n,g=m,c=1,n=s