Original

अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभाः ।जग्मुरावसथं पश्चात्पुरोचनपुरस्कृताः ॥ ८ ॥

Segmented

अर्चिताः च नरैः पौरैः पाण्डवा भरत-ऋषभाः जग्मुः आवसथम् पश्चात् पुरोचन-पुरस्कृताः

Analysis

Word Lemma Parse
अर्चिताः अर्चय् pos=va,g=m,c=1,n=p,f=part
pos=i
नरैः नर pos=n,g=m,c=3,n=p
पौरैः पौर pos=n,g=m,c=3,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
आवसथम् आवसथ pos=n,g=m,c=2,n=s
पश्चात् पश्चात् pos=i
पुरोचन पुरोचन pos=n,comp=y
पुरस्कृताः पुरस्कृ pos=va,g=m,c=1,n=p,f=part