Original

नगराधिकृतानां च गृहाणि रथिनां तथा ।उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहानपि ॥ ७ ॥

Segmented

नगर-अधिकृतानाम् च गृहाणि रथिनाम् तथा उपतस्थुः नर-श्रेष्ठाः वैश्य-शूद्र-गृहान् अपि

Analysis

Word Lemma Parse
नगर नगर pos=n,comp=y
अधिकृतानाम् अधिकृ pos=va,g=m,c=6,n=p,f=part
pos=i
गृहाणि गृह pos=n,g=n,c=2,n=p
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
तथा तथा pos=i
उपतस्थुः उपस्था pos=v,p=3,n=p,l=lit
नर नर pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
वैश्य वैश्य pos=n,comp=y
शूद्र शूद्र pos=n,comp=y
गृहान् गृह pos=n,g=m,c=2,n=p
अपि अपि pos=i