Original

ते प्रविश्य पुरं वीरास्तूर्णं जग्मुरथो गृहान् ।ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु ॥ ६ ॥

Segmented

ते प्रविश्य पुरम् वीराः तूर्णम् जग्मुः अथो गृहान् ब्राह्मणानाम् महीपाल रतानाम् स्वेषु कर्मसु

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
प्रविश्य प्रविश् pos=vi
पुरम् पुर pos=n,g=n,c=2,n=s
वीराः वीर pos=n,g=m,c=1,n=p
तूर्णम् तूर्णम् pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
अथो अथो pos=i
गृहान् गृह pos=n,g=m,c=2,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
महीपाल महीपाल pos=n,g=m,c=8,n=s
रतानाम् रम् pos=va,g=m,c=6,n=p,f=part
स्वेषु स्व pos=a,g=n,c=7,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p