Original

सत्कृतास्ते तु पौरैश्च पौरान्सत्कृत्य चानघाः ।अलंकृतं जनाकीर्णं विविशुर्वारणावतम् ॥ ५ ॥

Segmented

सत्कृताः ते तु पौरैः च पौरान् सत्कृत्य च अनघाः अलंकृतम् जन-आकीर्णम् विविशुः वारणावतम्

Analysis

Word Lemma Parse
सत्कृताः सत्कृ pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
पौरैः पौर pos=n,g=m,c=3,n=p
pos=i
पौरान् पौर pos=n,g=m,c=2,n=p
सत्कृत्य सत्कृ pos=vi
pos=i
अनघाः अनघ pos=a,g=m,c=1,n=p
अलंकृतम् अलंकृ pos=va,g=n,c=2,n=s,f=part
जन जन pos=n,comp=y
आकीर्णम् आकृ pos=va,g=n,c=2,n=s,f=part
विविशुः विश् pos=v,p=3,n=p,l=lit
वारणावतम् वारणावत pos=n,g=n,c=2,n=s