Original

तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः ।विबभौ देवसंकाशो वज्रपाणिरिवामरैः ॥ ४ ॥

Segmented

तैः वृतः पुरुष-व्याघ्रः धर्मराजो युधिष्ठिरः विबभौ देव-संकाशः वज्रपाणिः इव अमरैः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
विबभौ विभा pos=v,p=3,n=s,l=lit
देव देव pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
वज्रपाणिः वज्रपाणि pos=n,g=m,c=1,n=s
इव इव pos=i
अमरैः अमर pos=n,g=m,c=3,n=p