Original

ते समासाद्य कौन्तेयान्वारणावतका जनाः ।कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे ॥ ३ ॥

Segmented

ते समासाद्य कौन्तेयान् वारणावतका जनाः कृत्वा जय-आशिषः सर्वे परिवार्य उपतस्थिरे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समासाद्य समासादय् pos=vi
कौन्तेयान् कौन्तेय pos=n,g=m,c=2,n=p
वारणावतका वारणावतक pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
कृत्वा कृ pos=vi
जय जय pos=n,comp=y
आशिषः आशिस् pos=n,g=f,c=2,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
परिवार्य परिवारय् pos=vi
उपतस्थिरे उपस्था pos=v,p=3,n=p,l=lit