Original

वसतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः ।पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः ॥ २८ ॥

Segmented

वसतो ऽत्र यथा च अस्मान् न बुध्येत पुरोचनः पौरो वा अपि जनः कश्चित् तथा कार्यम् अतन्द्रितैः

Analysis

Word Lemma Parse
वसतो वस् pos=va,g=m,c=2,n=p,f=part
ऽत्र अत्र pos=i
यथा यथा pos=i
pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
pos=i
बुध्येत बुध् pos=v,p=3,n=s,l=vidhilin
पुरोचनः पुरोचन pos=n,g=m,c=1,n=s
पौरो पौर pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
जनः जन pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तथा तथा pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अतन्द्रितैः अतन्द्रित pos=a,g=m,c=3,n=p