Original

ते वयं मृगयाशीलाश्चराम वसुधामिमाम् ।तथा नो विदिता मार्गा भविष्यन्ति पलायताम् ॥ २६ ॥

Segmented

ते वयम् मृगया-शीलाः चराम वसुधाम् इमाम् तथा नो विदिता मार्गा भविष्यन्ति पलायताम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
मृगया मृगया pos=n,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
चराम चर् pos=v,p=1,n=p,l=lot
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
तथा तथा pos=i
नो मद् pos=n,g=,c=6,n=p
विदिता विद् pos=va,g=m,c=1,n=p,f=part
मार्गा मार्ग pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
पलायताम् पलाय् pos=va,g=m,c=6,n=p,f=part