Original

तदस्माभिरिमं पापं तं च पापं सुयोधनम् ।वञ्चयद्भिर्निवस्तव्यं छन्नवासं क्वचित्क्वचित् ॥ २५ ॥

Segmented

तद् अस्माभिः इमम् पापम् तम् च पापम् सुयोधनम् वञ्चयद्भिः निवस्तव्यम् छन्न-वासम् क्वचित् क्वचित्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
इमम् इदम् pos=n,g=m,c=2,n=s
पापम् पाप pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
पापम् पाप pos=a,g=m,c=2,n=s
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
वञ्चयद्भिः वञ्चय् pos=va,g=m,c=3,n=p,f=part
निवस्तव्यम् निवस् pos=va,g=n,c=1,n=s,f=krtya
छन्न छद् pos=va,comp=y,f=part
वासम् वास pos=n,g=m,c=2,n=s
क्वचित् क्वचिद् pos=i
क्वचित् क्वचिद् pos=i