Original

अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः ।हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम् ॥ २४ ॥

Segmented

अपद-स्थान् पदे तिष्ठन्न् अपक्षान् पक्ष-संस्थितः हीन-कोशात् महा-कोशः प्रयोगैः घातयेद् ध्रुवम्

Analysis

Word Lemma Parse
अपद अपद pos=a,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
पदे पद pos=n,g=m,c=7,n=s
तिष्ठन्न् स्था pos=va,g=m,c=1,n=s,f=part
अपक्षान् अपक्ष pos=a,g=m,c=2,n=p
पक्ष पक्ष pos=n,comp=y
संस्थितः संस्था pos=va,g=m,c=1,n=s,f=part
हीन हा pos=va,comp=y,f=part
कोशात् कोश pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
कोशः कोश pos=n,g=m,c=1,n=s
प्रयोगैः प्रयोग pos=n,g=m,c=3,n=p
घातयेद् घातय् pos=v,p=3,n=s,l=vidhilin
ध्रुवम् ध्रुवम् pos=i