Original

वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि ।स्पशैर्नो घातयेत्सार्वान्राज्यलुब्धः सुयोधनः ॥ २३ ॥

Segmented

वयम् तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
तु तु pos=i
यदि यदि pos=i
दाहस्य दाह pos=n,g=m,c=6,n=s
बिभ्यतः भी pos=va,g=m,c=1,n=p,f=part
प्रद्रवेम प्रद्रु pos=v,p=1,n=p,l=vidhilin
हि हि pos=i