Original

अपि चेह प्रदग्धेषु भीष्मोऽस्मासु पितामहः ।कोपं कुर्यात्किमर्थं वा कौरवान्कोपयेत सः ।धर्म इत्येव कुप्येत तथान्ये कुरुपुंगवाः ॥ २२ ॥

Segmented

अपि च इह प्रदग्धेषु भीष्मो ऽस्मासु पितामहः कोपम् कुर्यात् किम् अर्थम् वा कौरवान् कोपयेत सः धर्म इति एव कुप्येत तथा अन्ये कुरु-पुंगवाः

Analysis

Word Lemma Parse
अपि अपि pos=i
pos=i
इह इह pos=i
प्रदग्धेषु प्रदह् pos=va,g=n,c=7,n=p,f=part
भीष्मो भीष्म pos=n,g=m,c=1,n=s
ऽस्मासु मद् pos=n,g=,c=7,n=p
पितामहः पितामह pos=n,g=m,c=1,n=s
कोपम् कोप pos=n,g=m,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
वा वा pos=i
कौरवान् कौरव pos=n,g=m,c=2,n=p
कोपयेत कोपय् pos=v,p=3,n=s,l=vidhilin
सः तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
कुप्येत कुप् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p