Original

नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः ।तथा हि वर्तते मन्दः सुयोधनमते स्थितः ॥ २१ ॥

Segmented

न अयम् बिभेति उपक्रोशात् अधर्माद् वा पुरोचनः तथा हि वर्तते मन्दः सुयोधन-मते स्थितः

Analysis

Word Lemma Parse
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
बिभेति भी pos=v,p=3,n=s,l=lat
उपक्रोशात् उपक्रोश pos=n,g=m,c=5,n=s
अधर्माद् अधर्म pos=n,g=m,c=5,n=s
वा वा pos=i
पुरोचनः पुरोचन pos=n,g=m,c=1,n=s
तथा तथा pos=i
हि हि pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
मन्दः मन्द pos=a,g=m,c=1,n=s
सुयोधन सुयोधन pos=n,comp=y
मते मत pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part