Original

यदि विन्देत चाकारमस्माकं हि पुरोचनः ।शीघ्रकारी ततो भूत्वा प्रसह्यापि दहेत नः ॥ २० ॥

Segmented

यदि विन्देत च आकारम् अस्माकम् हि पुरोचनः शीघ्र-कारी ततो भूत्वा प्रसह्य अपि दहेत नः

Analysis

Word Lemma Parse
यदि यदि pos=i
विन्देत विद् pos=v,p=3,n=s,l=vidhilin
pos=i
आकारम् आकार pos=n,g=m,c=2,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
हि हि pos=i
पुरोचनः पुरोचन pos=n,g=m,c=1,n=s
शीघ्र शीघ्र pos=a,comp=y
कारी कारिन् pos=a,g=m,c=1,n=s
ततो ततस् pos=i
भूत्वा भू pos=vi
प्रसह्य प्रसह् pos=vi
अपि अपि pos=i
दहेत दह् pos=v,p=3,n=s,l=vidhilin
नः मद् pos=n,g=,c=2,n=p