Original

श्रुत्वागतान्पाण्डुपुत्रान्नानायानैः सहस्रशः ।अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा ॥ २ ॥

Segmented

श्रुत्वा आगतान् पाण्डु-पुत्रान् नाना यानैः सहस्रशः अभिजग्मुः नर-श्रेष्ठान् श्रुत्वा एव परया मुदा

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
नाना नाना pos=i
यानैः यान pos=n,g=n,c=3,n=p
सहस्रशः सहस्रशस् pos=i
अभिजग्मुः अभिगम् pos=v,p=3,n=p,l=lit
नर नर pos=n,comp=y
श्रेष्ठान् श्रेष्ठ pos=a,g=m,c=2,n=p
श्रुत्वा श्रु pos=vi
एव एव pos=i
परया पर pos=n,g=f,c=3,n=s
मुदा मुद् pos=n,g=f,c=3,n=s