Original

युधिष्ठिर उवाच ।इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये ।नष्टैरिव विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः ॥ १९ ॥

Segmented

युधिष्ठिर उवाच इह यत्तैः निराकारैः वस्तव्यम् इति रोचये नष्टैः इव विचिन्वद्भिः गतिम् इष्टाम् ध्रुवाम् इतः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इह इह pos=i
यत्तैः यत् pos=va,g=m,c=3,n=p,f=part
निराकारैः निराकार pos=a,g=m,c=3,n=p
वस्तव्यम् वस् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
रोचये रोचय् pos=v,p=1,n=s,l=lat
नष्टैः नश् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
विचिन्वद्भिः विचि pos=va,g=m,c=3,n=p,f=part
गतिम् गति pos=n,g=f,c=2,n=s
इष्टाम् इष् pos=va,g=f,c=2,n=s,f=part
ध्रुवाम् ध्रुव pos=a,g=f,c=2,n=s
इतः इतस् pos=i