Original

भीम उवाच ।यदिदं गृहमाग्नेयं विहितं मन्यते भवान् ।तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् ॥ १८ ॥

Segmented

भीम उवाच यद् इदम् गृहम् आग्नेयम् विहितम् मन्यते भवान् तत्र एव साधु गच्छामो यत्र पूर्व-उषिताः वयम्

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यत् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
आग्नेयम् आग्नेय pos=a,g=n,c=2,n=s
विहितम् विधा pos=va,g=n,c=2,n=s,f=part
मन्यते मन् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
साधु साधु pos=a,g=n,c=2,n=s
गच्छामो गम् pos=v,p=1,n=p,l=lat
यत्र यत्र pos=i
पूर्व पूर्व pos=n,comp=y
उषिताः वस् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p