Original

ते वयं बोधितास्तेन बुद्धवन्तोऽशिवं गृहम् ।आचार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः ॥ १७ ॥

Segmented

ते वयम् बोधिताः तेन बुद्धवन्तो ऽशिवम् गृहम् आचार्यैः सुकृतम् गूढैः दुर्योधन-वश-अनुगैः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
बोधिताः बोधय् pos=va,g=m,c=1,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
बुद्धवन्तो बुध् pos=va,g=m,c=1,n=p,f=part
ऽशिवम् अशिव pos=a,g=n,c=2,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
आचार्यैः आचार्य pos=n,g=m,c=3,n=p
सुकृतम् सुकृत pos=n,g=n,c=1,n=s
गूढैः गुह् pos=va,g=m,c=3,n=p,f=part
दुर्योधन दुर्योधन pos=n,comp=y
वश वश pos=n,comp=y
अनुगैः अनुग pos=a,g=m,c=3,n=p