Original

इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तदा ।आपदं तेन मां पार्थ स संबोधितवान्पुरा ॥ १६ ॥

Segmented

इमाम् तु ताम् महा-बुद्धिः विदुरो दृष्टः तदा आपदम् तेन माम् पार्थ स संबोधितवान् पुरा

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
विदुरो विदुर pos=n,g=m,c=1,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
आपदम् आपद् pos=n,g=f,c=2,n=s
तेन तद् pos=n,g=n,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
संबोधितवान् सम्बोधय् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i