Original

शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि ।विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः ॥ १५ ॥

Segmented

शिल्पिभिः सुकृतम् हि आप्तैः विनीतैः वेश्म-कर्मणि विश्वस्तम् माम् अयम् पापो दग्धु-कामः पुरोचनः

Analysis

Word Lemma Parse
शिल्पिभिः शिल्पिन् pos=n,g=m,c=3,n=p
सुकृतम् सुकृत pos=n,g=n,c=1,n=s
हि हि pos=i
आप्तैः आप्त pos=a,g=m,c=3,n=p
विनीतैः विनी pos=va,g=m,c=3,n=p,f=part
वेश्म वेश्मन् pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
विश्वस्तम् विश्वस् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
पापो पाप pos=a,g=m,c=1,n=s
दग्धु दग्धु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
पुरोचनः पुरोचन pos=n,g=m,c=1,n=s