Original

तत्त्वगारमभिप्रेक्ष्य सर्वधर्मविशारदः ।उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः ।जिघ्रन्सोम्य वसागन्धं सर्पिर्जतुविमिश्रितम् ॥ १३ ॥

Segmented

तत् तु अगारम् अभिप्रेक्ष्य सर्व-धर्म-विशारदः उवाच आग्नेयम् इति एवम् भीमसेनम् युधिष्ठिरः जिघ्रन् सोम्य वसा-गन्धम् सर्पिः जतु-विमिश्रितम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
तु तु pos=i
अगारम् अगार pos=n,g=n,c=2,n=s
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आग्नेयम् आग्नेय pos=a,g=n,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
जिघ्रन् घ्रा pos=va,g=m,c=1,n=s,f=part
सोम्य सोम्य pos=a,g=m,c=8,n=s
वसा वसा pos=n,comp=y
गन्धम् गन्ध pos=n,g=m,c=2,n=s
सर्पिः सर्पिस् pos=n,g=n,c=2,n=s
जतु जतु pos=n,comp=y
विमिश्रितम् विमिश्रय् pos=va,g=n,c=2,n=s,f=part