Original

तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः ।पुरोचनस्य वचनात्कैलासमिव गुह्यकाः ॥ १२ ॥

Segmented

तत्र ते पुरुष-व्याघ्राः विविशुः स परिच्छदाः पुरोचनस्य वचनात् कैलासम् इव गुह्यकाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
विविशुः विश् pos=v,p=3,n=p,l=lit
pos=i
परिच्छदाः परिच्छद pos=n,g=m,c=1,n=p
पुरोचनस्य पुरोचन pos=n,g=m,c=6,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
कैलासम् कैलास pos=n,g=m,c=2,n=s
इव इव pos=i
गुह्यकाः गुह्यक pos=n,g=m,c=1,n=p